A 468-14 Agnyādhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/14
Title: Agnyādhāna
Dimensions: 27.5 x 11.3 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7325
Remarks:
Reel No. A 468-14 Inventory No. 1477
Title Agnyādhānaprayoga
Author Anantadeva
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 11.5 cm
Folios 40
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation ā.dhā. and in the lower right-hand margin of the verso
Place of Copying
Place of Deposit NAK
Accession No. 5/7525
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
phalam ata upapatter iti
nayato yośeṣakarmaphaladātā |
tam ahaṃ sakalasurāṇāṃ
paramaṃ praṇamāmi yajñanāmānaṃ || 1 || ||
athādhānaprayogaḥ ||
tatra kalpasāraḥ |
ādhitsur agnīn purato viśuddhaḥ
śiṣṭān anujñāpya tathottamarṇān |
kṛcchrādi śuddhaḥ kuśalī sajāyo
maitrīṃ vrajet prāṇibhir ākumāraṃ |
śuddho pi kuṣmāṃḍagaṇāhutīḥ kramāt kuryād iti |
āpastambaḥ |
dvibhāryo naikayā sārdham ādadhīta hutāśanān |
asaṃsṛṣṭasavarṇāgnim asavarṇāṃ vihāya ca | (fol. 1v1–5)
End
punar ādhānānantaraṃ sruvāhutir juhoti | lekaḥ [[salekaḥ]] sulekas tena ādityā ājyaṃ juṣāṇā viyantu svāhā || ādityebhyaḥketaḥ [[saketaḥ]] suketas tena ādityā ādityebhyaḥ vivaśvān aditir devā juhotis tena ādityāºº ādityebhyaḥ brāhmaṇatarpaṇāṃtaṃ samānaṃ || || atha sarvāgnināśe samārūḍhāraṇi nāśe ca agnīn ādhāsye vicchinnasaṃdhānārthaṃ iti saṃkalpaḥ ṛtvigvarṇādi gopitṛyajñavarjam avikṛtam agnyādheyaṃ kuryāt || || (fol. 39v6–11)
Colophon
ity ādhānaprakaraṇaṃ || ... (fol. 39v11)
ity agnihotravidhayo naṃtadevena kīrttitaḥ(!) |
sudhīyāṃ prītaye prītas tayā syāt prerako dhiyāṃ || 1 || (fol. 37v9)
Microfilm Details
Reel No. A 468/14
Date of Filming 02-01-1973
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-05-2009
Bibliography